दुस् + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुष्ककिषीष्ट
दुष्ककिषीयास्ताम्
दुष्ककिषीरन्
मध्यम
दुष्ककिषीष्ठाः
दुष्ककिषीयास्थाम्
दुष्ककिषीध्वम्
उत्तम
दुष्ककिषीय
दुष्ककिषीवहि
दुष्ककिषीमहि