दुस् + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्ककते
दुष्ककेते
दुष्ककन्ते
मध्यम
दुष्ककसे
दुष्ककेथे
दुष्ककध्वे
उत्तम
दुष्कके
दुष्ककावहे
दुष्ककामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्चकके
दुश्चककाते
दुश्चककिरे
मध्यम
दुश्चककिषे
दुश्चककाथे
दुश्चककिध्वे
उत्तम
दुश्चकके
दुश्चककिवहे
दुश्चककिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्ककिता
दुष्ककितारौ
दुष्ककितारः
मध्यम
दुष्ककितासे
दुष्ककितासाथे
दुष्ककिताध्वे
उत्तम
दुष्ककिताहे
दुष्ककितास्वहे
दुष्ककितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्ककिष्यते
दुष्ककिष्येते
दुष्ककिष्यन्ते
मध्यम
दुष्ककिष्यसे
दुष्ककिष्येथे
दुष्ककिष्यध्वे
उत्तम
दुष्ककिष्ये
दुष्ककिष्यावहे
दुष्ककिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्ककताम्
दुष्ककेताम्
दुष्ककन्ताम्
मध्यम
दुष्ककस्व
दुष्ककेथाम्
दुष्ककध्वम्
उत्तम
दुष्ककै
दुष्ककावहै
दुष्ककामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरककत
दुरककेताम्
दुरककन्त
मध्यम
दुरककथाः
दुरककेथाम्
दुरककध्वम्
उत्तम
दुरकके
दुरककावहि
दुरककामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्ककेत
दुष्ककेयाताम्
दुष्ककेरन्
मध्यम
दुष्ककेथाः
दुष्ककेयाथाम्
दुष्ककेध्वम्
उत्तम
दुष्ककेय
दुष्ककेवहि
दुष्ककेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्ककिषीष्ट
दुष्ककिषीयास्ताम्
दुष्ककिषीरन्
मध्यम
दुष्ककिषीष्ठाः
दुष्ककिषीयास्थाम्
दुष्ककिषीध्वम्
उत्तम
दुष्ककिषीय
दुष्ककिषीवहि
दुष्ककिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरककिष्ट
दुरककिषाताम्
दुरककिषत
मध्यम
दुरककिष्ठाः
दुरककिषाथाम्
दुरककिढ्वम्
उत्तम
दुरककिषि
दुरककिष्वहि
दुरककिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरककिष्यत
दुरककिष्येताम्
दुरककिष्यन्त
मध्यम
दुरककिष्यथाः
दुरककिष्येथाम्
दुरककिष्यध्वम्
उत्तम
दुरककिष्ये
दुरककिष्यावहि
दुरककिष्यामहि