दुस् + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुष्ककेत
दुष्ककेयाताम्
दुष्ककेरन्
मध्यम
दुष्ककेथाः
दुष्ककेयाथाम्
दुष्ककेध्वम्
उत्तम
दुष्ककेय
दुष्ककेवहि
दुष्ककेमहि