दुर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्कुन्द्यताम् / दुःस्कुन्द्यताम् / दुस्स्कुन्द्यताम्
दुस्कुन्द्येताम् / दुःस्कुन्द्येताम् / दुस्स्कुन्द्येताम्
दुस्कुन्द्यन्ताम् / दुःस्कुन्द्यन्ताम् / दुस्स्कुन्द्यन्ताम्
मध्यम
दुस्कुन्द्यस्व / दुःस्कुन्द्यस्व / दुस्स्कुन्द्यस्व
दुस्कुन्द्येथाम् / दुःस्कुन्द्येथाम् / दुस्स्कुन्द्येथाम्
दुस्कुन्द्यध्वम् / दुःस्कुन्द्यध्वम् / दुस्स्कुन्द्यध्वम्
उत्तम
दुस्कुन्द्यै / दुःस्कुन्द्यै / दुस्स्कुन्द्यै
दुस्कुन्द्यावहै / दुःस्कुन्द्यावहै / दुस्स्कुन्द्यावहै
दुस्कुन्द्यामहै / दुःस्कुन्द्यामहै / दुस्स्कुन्द्यामहै