दुर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुश्चुस्कुन्दे
दुश्चुस्कुन्दाते
दुश्चुस्कुन्दिरे
मध्यम
दुश्चुस्कुन्दिषे
दुश्चुस्कुन्दाथे
दुश्चुस्कुन्दिध्वे
उत्तम
दुश्चुस्कुन्दे
दुश्चुस्कुन्दिवहे
दुश्चुस्कुन्दिमहे