दुर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरस्कुन्द्यत
दुरस्कुन्द्येताम्
दुरस्कुन्द्यन्त
मध्यम
दुरस्कुन्द्यथाः
दुरस्कुन्द्येथाम्
दुरस्कुन्द्यध्वम्
उत्तम
दुरस्कुन्द्ये
दुरस्कुन्द्यावहि
दुरस्कुन्द्यामहि