दुर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दते / दुःस्कुन्दते / दुस्स्कुन्दते
दुस्कुन्देते / दुःस्कुन्देते / दुस्स्कुन्देते
दुस्कुन्दन्ते / दुःस्कुन्दन्ते / दुस्स्कुन्दन्ते
मध्यम
दुस्कुन्दसे / दुःस्कुन्दसे / दुस्स्कुन्दसे
दुस्कुन्देथे / दुःस्कुन्देथे / दुस्स्कुन्देथे
दुस्कुन्दध्वे / दुःस्कुन्दध्वे / दुस्स्कुन्दध्वे
उत्तम
दुस्कुन्दे / दुःस्कुन्दे / दुस्स्कुन्दे
दुस्कुन्दावहे / दुःस्कुन्दावहे / दुस्स्कुन्दावहे
दुस्कुन्दामहे / दुःस्कुन्दामहे / दुस्स्कुन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्चुस्कुन्दे
दुश्चुस्कुन्दाते
दुश्चुस्कुन्दिरे
मध्यम
दुश्चुस्कुन्दिषे
दुश्चुस्कुन्दाथे
दुश्चुस्कुन्दिध्वे
उत्तम
दुश्चुस्कुन्दे
दुश्चुस्कुन्दिवहे
दुश्चुस्कुन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दिता / दुःस्कुन्दिता / दुस्स्कुन्दिता
दुस्कुन्दितारौ / दुःस्कुन्दितारौ / दुस्स्कुन्दितारौ
दुस्कुन्दितारः / दुःस्कुन्दितारः / दुस्स्कुन्दितारः
मध्यम
दुस्कुन्दितासे / दुःस्कुन्दितासे / दुस्स्कुन्दितासे
दुस्कुन्दितासाथे / दुःस्कुन्दितासाथे / दुस्स्कुन्दितासाथे
दुस्कुन्दिताध्वे / दुःस्कुन्दिताध्वे / दुस्स्कुन्दिताध्वे
उत्तम
दुस्कुन्दिताहे / दुःस्कुन्दिताहे / दुस्स्कुन्दिताहे
दुस्कुन्दितास्वहे / दुःस्कुन्दितास्वहे / दुस्स्कुन्दितास्वहे
दुस्कुन्दितास्महे / दुःस्कुन्दितास्महे / दुस्स्कुन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दिष्यते / दुःस्कुन्दिष्यते / दुस्स्कुन्दिष्यते
दुस्कुन्दिष्येते / दुःस्कुन्दिष्येते / दुस्स्कुन्दिष्येते
दुस्कुन्दिष्यन्ते / दुःस्कुन्दिष्यन्ते / दुस्स्कुन्दिष्यन्ते
मध्यम
दुस्कुन्दिष्यसे / दुःस्कुन्दिष्यसे / दुस्स्कुन्दिष्यसे
दुस्कुन्दिष्येथे / दुःस्कुन्दिष्येथे / दुस्स्कुन्दिष्येथे
दुस्कुन्दिष्यध्वे / दुःस्कुन्दिष्यध्वे / दुस्स्कुन्दिष्यध्वे
उत्तम
दुस्कुन्दिष्ये / दुःस्कुन्दिष्ये / दुस्स्कुन्दिष्ये
दुस्कुन्दिष्यावहे / दुःस्कुन्दिष्यावहे / दुस्स्कुन्दिष्यावहे
दुस्कुन्दिष्यामहे / दुःस्कुन्दिष्यामहे / दुस्स्कुन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दताम् / दुःस्कुन्दताम् / दुस्स्कुन्दताम्
दुस्कुन्देताम् / दुःस्कुन्देताम् / दुस्स्कुन्देताम्
दुस्कुन्दन्ताम् / दुःस्कुन्दन्ताम् / दुस्स्कुन्दन्ताम्
मध्यम
दुस्कुन्दस्व / दुःस्कुन्दस्व / दुस्स्कुन्दस्व
दुस्कुन्देथाम् / दुःस्कुन्देथाम् / दुस्स्कुन्देथाम्
दुस्कुन्दध्वम् / दुःस्कुन्दध्वम् / दुस्स्कुन्दध्वम्
उत्तम
दुस्कुन्दै / दुःस्कुन्दै / दुस्स्कुन्दै
दुस्कुन्दावहै / दुःस्कुन्दावहै / दुस्स्कुन्दावहै
दुस्कुन्दामहै / दुःस्कुन्दामहै / दुस्स्कुन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्कुन्दत
दुरस्कुन्देताम्
दुरस्कुन्दन्त
मध्यम
दुरस्कुन्दथाः
दुरस्कुन्देथाम्
दुरस्कुन्दध्वम्
उत्तम
दुरस्कुन्दे
दुरस्कुन्दावहि
दुरस्कुन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्देत / दुःस्कुन्देत / दुस्स्कुन्देत
दुस्कुन्देयाताम् / दुःस्कुन्देयाताम् / दुस्स्कुन्देयाताम्
दुस्कुन्देरन् / दुःस्कुन्देरन् / दुस्स्कुन्देरन्
मध्यम
दुस्कुन्देथाः / दुःस्कुन्देथाः / दुस्स्कुन्देथाः
दुस्कुन्देयाथाम् / दुःस्कुन्देयाथाम् / दुस्स्कुन्देयाथाम्
दुस्कुन्देध्वम् / दुःस्कुन्देध्वम् / दुस्स्कुन्देध्वम्
उत्तम
दुस्कुन्देय / दुःस्कुन्देय / दुस्स्कुन्देय
दुस्कुन्देवहि / दुःस्कुन्देवहि / दुस्स्कुन्देवहि
दुस्कुन्देमहि / दुःस्कुन्देमहि / दुस्स्कुन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दिषीष्ट / दुःस्कुन्दिषीष्ट / दुस्स्कुन्दिषीष्ट
दुस्कुन्दिषीयास्ताम् / दुःस्कुन्दिषीयास्ताम् / दुस्स्कुन्दिषीयास्ताम्
दुस्कुन्दिषीरन् / दुःस्कुन्दिषीरन् / दुस्स्कुन्दिषीरन्
मध्यम
दुस्कुन्दिषीष्ठाः / दुःस्कुन्दिषीष्ठाः / दुस्स्कुन्दिषीष्ठाः
दुस्कुन्दिषीयास्थाम् / दुःस्कुन्दिषीयास्थाम् / दुस्स्कुन्दिषीयास्थाम्
दुस्कुन्दिषीध्वम् / दुःस्कुन्दिषीध्वम् / दुस्स्कुन्दिषीध्वम्
उत्तम
दुस्कुन्दिषीय / दुःस्कुन्दिषीय / दुस्स्कुन्दिषीय
दुस्कुन्दिषीवहि / दुःस्कुन्दिषीवहि / दुस्स्कुन्दिषीवहि
दुस्कुन्दिषीमहि / दुःस्कुन्दिषीमहि / दुस्स्कुन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्कुन्दिष्ट
दुरस्कुन्दिषाताम्
दुरस्कुन्दिषत
मध्यम
दुरस्कुन्दिष्ठाः
दुरस्कुन्दिषाथाम्
दुरस्कुन्दिढ्वम्
उत्तम
दुरस्कुन्दिषि
दुरस्कुन्दिष्वहि
दुरस्कुन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्कुन्दिष्यत
दुरस्कुन्दिष्येताम्
दुरस्कुन्दिष्यन्त
मध्यम
दुरस्कुन्दिष्यथाः
दुरस्कुन्दिष्येथाम्
दुरस्कुन्दिष्यध्वम्
उत्तम
दुरस्कुन्दिष्ये
दुरस्कुन्दिष्यावहि
दुरस्कुन्दिष्यामहि