दुर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्कुन्देत / दुःस्कुन्देत / दुस्स्कुन्देत
दुस्कुन्देयाताम् / दुःस्कुन्देयाताम् / दुस्स्कुन्देयाताम्
दुस्कुन्देरन् / दुःस्कुन्देरन् / दुस्स्कुन्देरन्
मध्यम
दुस्कुन्देथाः / दुःस्कुन्देथाः / दुस्स्कुन्देथाः
दुस्कुन्देयाथाम् / दुःस्कुन्देयाथाम् / दुस्स्कुन्देयाथाम्
दुस्कुन्देध्वम् / दुःस्कुन्देध्वम् / दुस्स्कुन्देध्वम्
उत्तम
दुस्कुन्देय / दुःस्कुन्देय / दुस्स्कुन्देय
दुस्कुन्देवहि / दुःस्कुन्देवहि / दुस्स्कुन्देवहि
दुस्कुन्देमहि / दुःस्कुन्देमहि / दुस्स्कुन्देमहि