दुर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्कुन्दताम् / दुःस्कुन्दताम् / दुस्स्कुन्दताम्
दुस्कुन्देताम् / दुःस्कुन्देताम् / दुस्स्कुन्देताम्
दुस्कुन्दन्ताम् / दुःस्कुन्दन्ताम् / दुस्स्कुन्दन्ताम्
मध्यम
दुस्कुन्दस्व / दुःस्कुन्दस्व / दुस्स्कुन्दस्व
दुस्कुन्देथाम् / दुःस्कुन्देथाम् / दुस्स्कुन्देथाम्
दुस्कुन्दध्वम् / दुःस्कुन्दध्वम् / दुस्स्कुन्दध्वम्
उत्तम
दुस्कुन्दै / दुःस्कुन्दै / दुस्स्कुन्दै
दुस्कुन्दावहै / दुःस्कुन्दावहै / दुस्स्कुन्दावहै
दुस्कुन्दामहै / दुःस्कुन्दामहै / दुस्स्कुन्दामहै