दुर् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःश्वञ्च्येत / दुश्श्वञ्च्येत
दुःश्वञ्च्येयाताम् / दुश्श्वञ्च्येयाताम्
दुःश्वञ्च्येरन् / दुश्श्वञ्च्येरन्
मध्यम
दुःश्वञ्च्येथाः / दुश्श्वञ्च्येथाः
दुःश्वञ्च्येयाथाम् / दुश्श्वञ्च्येयाथाम्
दुःश्वञ्च्येध्वम् / दुश्श्वञ्च्येध्वम्
उत्तम
दुःश्वञ्च्येय / दुश्श्वञ्च्येय
दुःश्वञ्च्येवहि / दुश्श्वञ्च्येवहि
दुःश्वञ्च्येमहि / दुश्श्वञ्च्येमहि