दुर् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरश्वञ्चि
दुरश्वञ्चिषाताम्
दुरश्वञ्चिषत
मध्यम
दुरश्वञ्चिष्ठाः
दुरश्वञ्चिषाथाम्
दुरश्वञ्चिढ्वम्
उत्तम
दुरश्वञ्चिषि
दुरश्वञ्चिष्वहि
दुरश्वञ्चिष्महि