दुर् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चते / दुश्श्वञ्चते
दुःश्वञ्चेते / दुश्श्वञ्चेते
दुःश्वञ्चन्ते / दुश्श्वञ्चन्ते
मध्यम
दुःश्वञ्चसे / दुश्श्वञ्चसे
दुःश्वञ्चेथे / दुश्श्वञ्चेथे
दुःश्वञ्चध्वे / दुश्श्वञ्चध्वे
उत्तम
दुःश्वञ्चे / दुश्श्वञ्चे
दुःश्वञ्चावहे / दुश्श्वञ्चावहे
दुःश्वञ्चामहे / दुश्श्वञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःशश्वञ्चे / दुश्शश्वञ्चे
दुःशश्वञ्चाते / दुश्शश्वञ्चाते
दुःशश्वञ्चिरे / दुश्शश्वञ्चिरे
मध्यम
दुःशश्वञ्चिषे / दुश्शश्वञ्चिषे
दुःशश्वञ्चाथे / दुश्शश्वञ्चाथे
दुःशश्वञ्चिध्वे / दुश्शश्वञ्चिध्वे
उत्तम
दुःशश्वञ्चे / दुश्शश्वञ्चे
दुःशश्वञ्चिवहे / दुश्शश्वञ्चिवहे
दुःशश्वञ्चिमहे / दुश्शश्वञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चिता / दुश्श्वञ्चिता
दुःश्वञ्चितारौ / दुश्श्वञ्चितारौ
दुःश्वञ्चितारः / दुश्श्वञ्चितारः
मध्यम
दुःश्वञ्चितासे / दुश्श्वञ्चितासे
दुःश्वञ्चितासाथे / दुश्श्वञ्चितासाथे
दुःश्वञ्चिताध्वे / दुश्श्वञ्चिताध्वे
उत्तम
दुःश्वञ्चिताहे / दुश्श्वञ्चिताहे
दुःश्वञ्चितास्वहे / दुश्श्वञ्चितास्वहे
दुःश्वञ्चितास्महे / दुश्श्वञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चिष्यते / दुश्श्वञ्चिष्यते
दुःश्वञ्चिष्येते / दुश्श्वञ्चिष्येते
दुःश्वञ्चिष्यन्ते / दुश्श्वञ्चिष्यन्ते
मध्यम
दुःश्वञ्चिष्यसे / दुश्श्वञ्चिष्यसे
दुःश्वञ्चिष्येथे / दुश्श्वञ्चिष्येथे
दुःश्वञ्चिष्यध्वे / दुश्श्वञ्चिष्यध्वे
उत्तम
दुःश्वञ्चिष्ये / दुश्श्वञ्चिष्ये
दुःश्वञ्चिष्यावहे / दुश्श्वञ्चिष्यावहे
दुःश्वञ्चिष्यामहे / दुश्श्वञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चताम् / दुश्श्वञ्चताम्
दुःश्वञ्चेताम् / दुश्श्वञ्चेताम्
दुःश्वञ्चन्ताम् / दुश्श्वञ्चन्ताम्
मध्यम
दुःश्वञ्चस्व / दुश्श्वञ्चस्व
दुःश्वञ्चेथाम् / दुश्श्वञ्चेथाम्
दुःश्वञ्चध्वम् / दुश्श्वञ्चध्वम्
उत्तम
दुःश्वञ्चै / दुश्श्वञ्चै
दुःश्वञ्चावहै / दुश्श्वञ्चावहै
दुःश्वञ्चामहै / दुश्श्वञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरश्वञ्चत
दुरश्वञ्चेताम्
दुरश्वञ्चन्त
मध्यम
दुरश्वञ्चथाः
दुरश्वञ्चेथाम्
दुरश्वञ्चध्वम्
उत्तम
दुरश्वञ्चे
दुरश्वञ्चावहि
दुरश्वञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चेत / दुश्श्वञ्चेत
दुःश्वञ्चेयाताम् / दुश्श्वञ्चेयाताम्
दुःश्वञ्चेरन् / दुश्श्वञ्चेरन्
मध्यम
दुःश्वञ्चेथाः / दुश्श्वञ्चेथाः
दुःश्वञ्चेयाथाम् / दुश्श्वञ्चेयाथाम्
दुःश्वञ्चेध्वम् / दुश्श्वञ्चेध्वम्
उत्तम
दुःश्वञ्चेय / दुश्श्वञ्चेय
दुःश्वञ्चेवहि / दुश्श्वञ्चेवहि
दुःश्वञ्चेमहि / दुश्श्वञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चिषीष्ट / दुश्श्वञ्चिषीष्ट
दुःश्वञ्चिषीयास्ताम् / दुश्श्वञ्चिषीयास्ताम्
दुःश्वञ्चिषीरन् / दुश्श्वञ्चिषीरन्
मध्यम
दुःश्वञ्चिषीष्ठाः / दुश्श्वञ्चिषीष्ठाः
दुःश्वञ्चिषीयास्थाम् / दुश्श्वञ्चिषीयास्थाम्
दुःश्वञ्चिषीध्वम् / दुश्श्वञ्चिषीध्वम्
उत्तम
दुःश्वञ्चिषीय / दुश्श्वञ्चिषीय
दुःश्वञ्चिषीवहि / दुश्श्वञ्चिषीवहि
दुःश्वञ्चिषीमहि / दुश्श्वञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरश्वञ्चिष्ट
दुरश्वञ्चिषाताम्
दुरश्वञ्चिषत
मध्यम
दुरश्वञ्चिष्ठाः
दुरश्वञ्चिषाथाम्
दुरश्वञ्चिढ्वम्
उत्तम
दुरश्वञ्चिषि
दुरश्वञ्चिष्वहि
दुरश्वञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरश्वञ्चिष्यत
दुरश्वञ्चिष्येताम्
दुरश्वञ्चिष्यन्त
मध्यम
दुरश्वञ्चिष्यथाः
दुरश्वञ्चिष्येथाम्
दुरश्वञ्चिष्यध्वम्
उत्तम
दुरश्वञ्चिष्ये
दुरश्वञ्चिष्यावहि
दुरश्वञ्चिष्यामहि