दुर् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चिष्यते / दुश्श्वञ्चिष्यते
दुःश्वञ्चिष्येते / दुश्श्वञ्चिष्येते
दुःश्वञ्चिष्यन्ते / दुश्श्वञ्चिष्यन्ते
मध्यम
दुःश्वञ्चिष्यसे / दुश्श्वञ्चिष्यसे
दुःश्वञ्चिष्येथे / दुश्श्वञ्चिष्येथे
दुःश्वञ्चिष्यध्वे / दुश्श्वञ्चिष्यध्वे
उत्तम
दुःश्वञ्चिष्ये / दुश्श्वञ्चिष्ये
दुःश्वञ्चिष्यावहे / दुश्श्वञ्चिष्यावहे
दुःश्वञ्चिष्यामहे / दुश्श्वञ्चिष्यामहे