दुर् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चते / दुश्श्वञ्चते
दुःश्वञ्चेते / दुश्श्वञ्चेते
दुःश्वञ्चन्ते / दुश्श्वञ्चन्ते
मध्यम
दुःश्वञ्चसे / दुश्श्वञ्चसे
दुःश्वञ्चेथे / दुश्श्वञ्चेथे
दुःश्वञ्चध्वे / दुश्श्वञ्चध्वे
उत्तम
दुःश्वञ्चे / दुश्श्वञ्चे
दुःश्वञ्चावहे / दुश्श्वञ्चावहे
दुःश्वञ्चामहे / दुश्श्वञ्चामहे