दुर् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरश्वञ्चत
दुरश्वञ्चेताम्
दुरश्वञ्चन्त
मध्यम
दुरश्वञ्चथाः
दुरश्वञ्चेथाम्
दुरश्वञ्चध्वम्
उत्तम
दुरश्वञ्चे
दुरश्वञ्चावहि
दुरश्वञ्चामहि