दुर् + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःश्रन्थ्येत / दुश्श्रन्थ्येत
दुःश्रन्थ्येयाताम् / दुश्श्रन्थ्येयाताम्
दुःश्रन्थ्येरन् / दुश्श्रन्थ्येरन्
मध्यम
दुःश्रन्थ्येथाः / दुश्श्रन्थ्येथाः
दुःश्रन्थ्येयाथाम् / दुश्श्रन्थ्येयाथाम्
दुःश्रन्थ्येध्वम् / दुश्श्रन्थ्येध्वम्
उत्तम
दुःश्रन्थ्येय / दुश्श्रन्थ्येय
दुःश्रन्थ्येवहि / दुश्श्रन्थ्येवहि
दुःश्रन्थ्येमहि / दुश्श्रन्थ्येमहि