दुर् + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःश्रन्थिष्यते / दुश्श्रन्थिष्यते
दुःश्रन्थिष्येते / दुश्श्रन्थिष्येते
दुःश्रन्थिष्यन्ते / दुश्श्रन्थिष्यन्ते
मध्यम
दुःश्रन्थिष्यसे / दुश्श्रन्थिष्यसे
दुःश्रन्थिष्येथे / दुश्श्रन्थिष्येथे
दुःश्रन्थिष्यध्वे / दुश्श्रन्थिष्यध्वे
उत्तम
दुःश्रन्थिष्ये / दुश्श्रन्थिष्ये
दुःश्रन्थिष्यावहे / दुश्श्रन्थिष्यावहे
दुःश्रन्थिष्यामहे / दुश्श्रन्थिष्यामहे