दुर् + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरश्रन्थत
दुरश्रन्थेताम्
दुरश्रन्थन्त
मध्यम
दुरश्रन्थथाः
दुरश्रन्थेथाम्
दुरश्रन्थध्वम्
उत्तम
दुरश्रन्थे
दुरश्रन्थावहि
दुरश्रन्थामहि