दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्वल्गिता
दुर्वल्गितारौ
दुर्वल्गितारः
मध्यम
दुर्वल्गितासे
दुर्वल्गितासाथे
दुर्वल्गिताध्वे
उत्तम
दुर्वल्गिताहे
दुर्वल्गितास्वहे
दुर्वल्गितास्महे