दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरवल्गि
दुरवल्गिषाताम्
दुरवल्गिषत
मध्यम
दुरवल्गिष्ठाः
दुरवल्गिषाथाम्
दुरवल्गिढ्वम्
उत्तम
दुरवल्गिषि
दुरवल्गिष्वहि
दुरवल्गिष्महि