दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरवल्ग्यत
दुरवल्ग्येताम्
दुरवल्ग्यन्त
मध्यम
दुरवल्ग्यथाः
दुरवल्ग्येथाम्
दुरवल्ग्यध्वम्
उत्तम
दुरवल्ग्ये
दुरवल्ग्यावहि
दुरवल्ग्यामहि