दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्वल्गिषीष्ट
दुर्वल्गिषीयास्ताम्
दुर्वल्गिषीरन्
मध्यम
दुर्वल्गिषीष्ठाः
दुर्वल्गिषीयास्थाम्
दुर्वल्गिषीध्वम्
उत्तम
दुर्वल्गिषीय
दुर्वल्गिषीवहि
दुर्वल्गिषीमहि