दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्गति
दुर्वल्गतः
दुर्वल्गन्ति
मध्यम
दुर्वल्गसि
दुर्वल्गथः
दुर्वल्गथ
उत्तम
दुर्वल्गामि
दुर्वल्गावः
दुर्वल्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ववल्ग
दुर्ववल्गतुः
दुर्ववल्गुः
मध्यम
दुर्ववल्गिथ
दुर्ववल्गथुः
दुर्ववल्ग
उत्तम
दुर्ववल्ग
दुर्ववल्गिव
दुर्ववल्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्गिता
दुर्वल्गितारौ
दुर्वल्गितारः
मध्यम
दुर्वल्गितासि
दुर्वल्गितास्थः
दुर्वल्गितास्थ
उत्तम
दुर्वल्गितास्मि
दुर्वल्गितास्वः
दुर्वल्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्गिष्यति
दुर्वल्गिष्यतः
दुर्वल्गिष्यन्ति
मध्यम
दुर्वल्गिष्यसि
दुर्वल्गिष्यथः
दुर्वल्गिष्यथ
उत्तम
दुर्वल्गिष्यामि
दुर्वल्गिष्यावः
दुर्वल्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्गतात् / दुर्वल्गताद् / दुर्वल्गतु
दुर्वल्गताम्
दुर्वल्गन्तु
मध्यम
दुर्वल्गतात् / दुर्वल्गताद् / दुर्वल्ग
दुर्वल्गतम्
दुर्वल्गत
उत्तम
दुर्वल्गानि
दुर्वल्गाव
दुर्वल्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवल्गत् / दुरवल्गद्
दुरवल्गताम्
दुरवल्गन्
मध्यम
दुरवल्गः
दुरवल्गतम्
दुरवल्गत
उत्तम
दुरवल्गम्
दुरवल्गाव
दुरवल्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्गेत् / दुर्वल्गेद्
दुर्वल्गेताम्
दुर्वल्गेयुः
मध्यम
दुर्वल्गेः
दुर्वल्गेतम्
दुर्वल्गेत
उत्तम
दुर्वल्गेयम्
दुर्वल्गेव
दुर्वल्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्ग्यात् / दुर्वल्ग्याद्
दुर्वल्ग्यास्ताम्
दुर्वल्ग्यासुः
मध्यम
दुर्वल्ग्याः
दुर्वल्ग्यास्तम्
दुर्वल्ग्यास्त
उत्तम
दुर्वल्ग्यासम्
दुर्वल्ग्यास्व
दुर्वल्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवल्गीत् / दुरवल्गीद्
दुरवल्गिष्टाम्
दुरवल्गिषुः
मध्यम
दुरवल्गीः
दुरवल्गिष्टम्
दुरवल्गिष्ट
उत्तम
दुरवल्गिषम्
दुरवल्गिष्व
दुरवल्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवल्गिष्यत् / दुरवल्गिष्यद्
दुरवल्गिष्यताम्
दुरवल्गिष्यन्
मध्यम
दुरवल्गिष्यः
दुरवल्गिष्यतम्
दुरवल्गिष्यत
उत्तम
दुरवल्गिष्यम्
दुरवल्गिष्याव
दुरवल्गिष्याम