दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्वल्गेत् / दुर्वल्गेद्
दुर्वल्गेताम्
दुर्वल्गेयुः
मध्यम
दुर्वल्गेः
दुर्वल्गेतम्
दुर्वल्गेत
उत्तम
दुर्वल्गेयम्
दुर्वल्गेव
दुर्वल्गेम