दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्वल्गतात् / दुर्वल्गताद् / दुर्वल्गतु
दुर्वल्गताम्
दुर्वल्गन्तु
मध्यम
दुर्वल्गतात् / दुर्वल्गताद् / दुर्वल्ग
दुर्वल्गतम्
दुर्वल्गत
उत्तम
दुर्वल्गानि
दुर्वल्गाव
दुर्वल्गाम