दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्वल्गिष्यति
दुर्वल्गिष्यतः
दुर्वल्गिष्यन्ति
मध्यम
दुर्वल्गिष्यसि
दुर्वल्गिष्यथः
दुर्वल्गिष्यथ
उत्तम
दुर्वल्गिष्यामि
दुर्वल्गिष्यावः
दुर्वल्गिष्यामः