दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरवल्गिष्यत् / दुरवल्गिष्यद्
दुरवल्गिष्यताम्
दुरवल्गिष्यन्
मध्यम
दुरवल्गिष्यः
दुरवल्गिष्यतम्
दुरवल्गिष्यत
उत्तम
दुरवल्गिष्यम्
दुरवल्गिष्याव
दुरवल्गिष्याम