दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्वल्गिता
दुर्वल्गितारौ
दुर्वल्गितारः
मध्यम
दुर्वल्गितासि
दुर्वल्गितास्थः
दुर्वल्गितास्थ
उत्तम
दुर्वल्गितास्मि
दुर्वल्गितास्वः
दुर्वल्गितास्मः