दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरवल्गीत् / दुरवल्गीद्
दुरवल्गिष्टाम्
दुरवल्गिषुः
मध्यम
दुरवल्गीः
दुरवल्गिष्टम्
दुरवल्गिष्ट
उत्तम
दुरवल्गिषम्
दुरवल्गिष्व
दुरवल्गिष्म