दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरवल्गत् / दुरवल्गद्
दुरवल्गताम्
दुरवल्गन्
मध्यम
दुरवल्गः
दुरवल्गतम्
दुरवल्गत
उत्तम
दुरवल्गम्
दुरवल्गाव
दुरवल्गाम