दुर् + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्वर्चिषीष्ट
दुर्वर्चिषीयास्ताम्
दुर्वर्चिषीरन्
मध्यम
दुर्वर्चिषीष्ठाः
दुर्वर्चिषीयास्थाम्
दुर्वर्चिषीध्वम्
उत्तम
दुर्वर्चिषीय
दुर्वर्चिषीवहि
दुर्वर्चिषीमहि