दुर् + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरवर्चत
दुरवर्चेताम्
दुरवर्चन्त
मध्यम
दुरवर्चथाः
दुरवर्चेथाम्
दुरवर्चध्वम्
उत्तम
दुरवर्चे
दुरवर्चावहि
दुरवर्चामहि