दुर् + लाख् धातुरूपाणि - लाखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लाखतात् / दुर्लाखताद् / दुर्लाखतु
दुर्लाखताम्
दुर्लाखन्तु
मध्यम
दुर्लाखतात् / दुर्लाखताद् / दुर्लाख
दुर्लाखतम्
दुर्लाखत
उत्तम
दुर्लाखानि
दुर्लाखाव
दुर्लाखाम