दुर् + लाख् धातुरूपाणि - लाखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरलाखिष्यत् / दुरलाखिष्यद्
दुरलाखिष्यताम्
दुरलाखिष्यन्
मध्यम
दुरलाखिष्यः
दुरलाखिष्यतम्
दुरलाखिष्यत
उत्तम
दुरलाखिष्यम्
दुरलाखिष्याव
दुरलाखिष्याम