दुर् + लाख् धातुरूपाणि - लाखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लाखिता
दुर्लाखितारौ
दुर्लाखितारः
मध्यम
दुर्लाखितासि
दुर्लाखितास्थः
दुर्लाखितास्थ
उत्तम
दुर्लाखितास्मि
दुर्लाखितास्वः
दुर्लाखितास्मः