दुर् + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमुञ्चिष्यत
दुरमुञ्चिष्येताम्
दुरमुञ्चिष्यन्त
मध्यम
दुरमुञ्चिष्यथाः
दुरमुञ्चिष्येथाम्
दुरमुञ्चिष्यध्वम्
उत्तम
दुरमुञ्चिष्ये
दुरमुञ्चिष्यावहि
दुरमुञ्चिष्यामहि