दुर् + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चिता
दुर्मुञ्चितारौ
दुर्मुञ्चितारः
मध्यम
दुर्मुञ्चितासे
दुर्मुञ्चितासाथे
दुर्मुञ्चिताध्वे
उत्तम
दुर्मुञ्चिताहे
दुर्मुञ्चितास्वहे
दुर्मुञ्चितास्महे