दुर् + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चते
दुर्मुञ्चेते
दुर्मुञ्चन्ते
मध्यम
दुर्मुञ्चसे
दुर्मुञ्चेथे
दुर्मुञ्चध्वे
उत्तम
दुर्मुञ्चे
दुर्मुञ्चावहे
दुर्मुञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मुमुञ्चे
दुर्मुमुञ्चाते
दुर्मुमुञ्चिरे
मध्यम
दुर्मुमुञ्चिषे
दुर्मुमुञ्चाथे
दुर्मुमुञ्चिध्वे
उत्तम
दुर्मुमुञ्चे
दुर्मुमुञ्चिवहे
दुर्मुमुञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चिता
दुर्मुञ्चितारौ
दुर्मुञ्चितारः
मध्यम
दुर्मुञ्चितासे
दुर्मुञ्चितासाथे
दुर्मुञ्चिताध्वे
उत्तम
दुर्मुञ्चिताहे
दुर्मुञ्चितास्वहे
दुर्मुञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चिष्यते
दुर्मुञ्चिष्येते
दुर्मुञ्चिष्यन्ते
मध्यम
दुर्मुञ्चिष्यसे
दुर्मुञ्चिष्येथे
दुर्मुञ्चिष्यध्वे
उत्तम
दुर्मुञ्चिष्ये
दुर्मुञ्चिष्यावहे
दुर्मुञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चताम्
दुर्मुञ्चेताम्
दुर्मुञ्चन्ताम्
मध्यम
दुर्मुञ्चस्व
दुर्मुञ्चेथाम्
दुर्मुञ्चध्वम्
उत्तम
दुर्मुञ्चै
दुर्मुञ्चावहै
दुर्मुञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमुञ्चत
दुरमुञ्चेताम्
दुरमुञ्चन्त
मध्यम
दुरमुञ्चथाः
दुरमुञ्चेथाम्
दुरमुञ्चध्वम्
उत्तम
दुरमुञ्चे
दुरमुञ्चावहि
दुरमुञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चेत
दुर्मुञ्चेयाताम्
दुर्मुञ्चेरन्
मध्यम
दुर्मुञ्चेथाः
दुर्मुञ्चेयाथाम्
दुर्मुञ्चेध्वम्
उत्तम
दुर्मुञ्चेय
दुर्मुञ्चेवहि
दुर्मुञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चिषीष्ट
दुर्मुञ्चिषीयास्ताम्
दुर्मुञ्चिषीरन्
मध्यम
दुर्मुञ्चिषीष्ठाः
दुर्मुञ्चिषीयास्थाम्
दुर्मुञ्चिषीध्वम्
उत्तम
दुर्मुञ्चिषीय
दुर्मुञ्चिषीवहि
दुर्मुञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमुञ्चिष्ट
दुरमुञ्चिषाताम्
दुरमुञ्चिषत
मध्यम
दुरमुञ्चिष्ठाः
दुरमुञ्चिषाथाम्
दुरमुञ्चिढ्वम्
उत्तम
दुरमुञ्चिषि
दुरमुञ्चिष्वहि
दुरमुञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमुञ्चिष्यत
दुरमुञ्चिष्येताम्
दुरमुञ्चिष्यन्त
मध्यम
दुरमुञ्चिष्यथाः
दुरमुञ्चिष्येथाम्
दुरमुञ्चिष्यध्वम्
उत्तम
दुरमुञ्चिष्ये
दुरमुञ्चिष्यावहि
दुरमुञ्चिष्यामहि