दुर् + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चेत
दुर्मुञ्चेयाताम्
दुर्मुञ्चेरन्
मध्यम
दुर्मुञ्चेथाः
दुर्मुञ्चेयाथाम्
दुर्मुञ्चेध्वम्
उत्तम
दुर्मुञ्चेय
दुर्मुञ्चेवहि
दुर्मुञ्चेमहि