दुर् + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चताम्
दुर्मुञ्चेताम्
दुर्मुञ्चन्ताम्
मध्यम
दुर्मुञ्चस्व
दुर्मुञ्चेथाम्
दुर्मुञ्चध्वम्
उत्तम
दुर्मुञ्चै
दुर्मुञ्चावहै
दुर्मुञ्चामहै