दुर् + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमुञ्चिष्ट
दुरमुञ्चिषाताम्
दुरमुञ्चिषत
मध्यम
दुरमुञ्चिष्ठाः
दुरमुञ्चिषाथाम्
दुरमुञ्चिढ्वम्
उत्तम
दुरमुञ्चिषि
दुरमुञ्चिष्वहि
दुरमुञ्चिष्महि