दुर् + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मुमुञ्चे
दुर्मुमुञ्चाते
दुर्मुमुञ्चिरे
मध्यम
दुर्मुमुञ्चिषे
दुर्मुमुञ्चाथे
दुर्मुमुञ्चिध्वे
उत्तम
दुर्मुमुञ्चे
दुर्मुमुञ्चिवहे
दुर्मुमुञ्चिमहे