दुर् + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमुञ्चत
दुरमुञ्चेताम्
दुरमुञ्चन्त
मध्यम
दुरमुञ्चथाः
दुरमुञ्चेथाम्
दुरमुञ्चध्वम्
उत्तम
दुरमुञ्चे
दुरमुञ्चावहि
दुरमुञ्चामहि