दुर् + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चिषीष्ट
दुर्मुञ्चिषीयास्ताम्
दुर्मुञ्चिषीरन्
मध्यम
दुर्मुञ्चिषीष्ठाः
दुर्मुञ्चिषीयास्थाम्
दुर्मुञ्चिषीध्वम्
उत्तम
दुर्मुञ्चिषीय
दुर्मुञ्चिषीवहि
दुर्मुञ्चिषीमहि