दुर् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमुङ्खिष्यत
दुरमुङ्खिष्येताम्
दुरमुङ्खिष्यन्त
मध्यम
दुरमुङ्खिष्यथाः
दुरमुङ्खिष्येथाम्
दुरमुङ्खिष्यध्वम्
उत्तम
दुरमुङ्खिष्ये
दुरमुङ्खिष्यावहि
दुरमुङ्खिष्यामहि