दुर् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मुङ्खिता
दुर्मुङ्खितारौ
दुर्मुङ्खितारः
मध्यम
दुर्मुङ्खितासे
दुर्मुङ्खितासाथे
दुर्मुङ्खिताध्वे
उत्तम
दुर्मुङ्खिताहे
दुर्मुङ्खितास्वहे
दुर्मुङ्खितास्महे