दुर् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमुङ्खि
दुरमुङ्खिषाताम्
दुरमुङ्खिषत
मध्यम
दुरमुङ्खिष्ठाः
दुरमुङ्खिषाथाम्
दुरमुङ्खिढ्वम्
उत्तम
दुरमुङ्खिषि
दुरमुङ्खिष्वहि
दुरमुङ्खिष्महि