दुर् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मुङ्ख्यते
दुर्मुङ्ख्येते
दुर्मुङ्ख्यन्ते
मध्यम
दुर्मुङ्ख्यसे
दुर्मुङ्ख्येथे
दुर्मुङ्ख्यध्वे
उत्तम
दुर्मुङ्ख्ये
दुर्मुङ्ख्यावहे
दुर्मुङ्ख्यामहे