दुर् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मुङ्खिष्यति
दुर्मुङ्खिष्यतः
दुर्मुङ्खिष्यन्ति
मध्यम
दुर्मुङ्खिष्यसि
दुर्मुङ्खिष्यथः
दुर्मुङ्खिष्यथ
उत्तम
दुर्मुङ्खिष्यामि
दुर्मुङ्खिष्यावः
दुर्मुङ्खिष्यामः