दुर् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमुङ्खिष्यत् / दुरमुङ्खिष्यद्
दुरमुङ्खिष्यताम्
दुरमुङ्खिष्यन्
मध्यम
दुरमुङ्खिष्यः
दुरमुङ्खिष्यतम्
दुरमुङ्खिष्यत
उत्तम
दुरमुङ्खिष्यम्
दुरमुङ्खिष्याव
दुरमुङ्खिष्याम